Declension table of ?bhāvaskhalita

Deva

NeuterSingularDualPlural
Nominativebhāvaskhalitam bhāvaskhalite bhāvaskhalitāni
Vocativebhāvaskhalita bhāvaskhalite bhāvaskhalitāni
Accusativebhāvaskhalitam bhāvaskhalite bhāvaskhalitāni
Instrumentalbhāvaskhalitena bhāvaskhalitābhyām bhāvaskhalitaiḥ
Dativebhāvaskhalitāya bhāvaskhalitābhyām bhāvaskhalitebhyaḥ
Ablativebhāvaskhalitāt bhāvaskhalitābhyām bhāvaskhalitebhyaḥ
Genitivebhāvaskhalitasya bhāvaskhalitayoḥ bhāvaskhalitānām
Locativebhāvaskhalite bhāvaskhalitayoḥ bhāvaskhaliteṣu

Compound bhāvaskhalita -

Adverb -bhāvaskhalitam -bhāvaskhalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria