Declension table of ?bhāvasiṃha

Deva

MasculineSingularDualPlural
Nominativebhāvasiṃhaḥ bhāvasiṃhau bhāvasiṃhāḥ
Vocativebhāvasiṃha bhāvasiṃhau bhāvasiṃhāḥ
Accusativebhāvasiṃham bhāvasiṃhau bhāvasiṃhān
Instrumentalbhāvasiṃhena bhāvasiṃhābhyām bhāvasiṃhaiḥ bhāvasiṃhebhiḥ
Dativebhāvasiṃhāya bhāvasiṃhābhyām bhāvasiṃhebhyaḥ
Ablativebhāvasiṃhāt bhāvasiṃhābhyām bhāvasiṃhebhyaḥ
Genitivebhāvasiṃhasya bhāvasiṃhayoḥ bhāvasiṃhānām
Locativebhāvasiṃhe bhāvasiṃhayoḥ bhāvasiṃheṣu

Compound bhāvasiṃha -

Adverb -bhāvasiṃham -bhāvasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria