Declension table of ?bhāvasamanvitā

Deva

FeminineSingularDualPlural
Nominativebhāvasamanvitā bhāvasamanvite bhāvasamanvitāḥ
Vocativebhāvasamanvite bhāvasamanvite bhāvasamanvitāḥ
Accusativebhāvasamanvitām bhāvasamanvite bhāvasamanvitāḥ
Instrumentalbhāvasamanvitayā bhāvasamanvitābhyām bhāvasamanvitābhiḥ
Dativebhāvasamanvitāyai bhāvasamanvitābhyām bhāvasamanvitābhyaḥ
Ablativebhāvasamanvitāyāḥ bhāvasamanvitābhyām bhāvasamanvitābhyaḥ
Genitivebhāvasamanvitāyāḥ bhāvasamanvitayoḥ bhāvasamanvitānām
Locativebhāvasamanvitāyām bhāvasamanvitayoḥ bhāvasamanvitāsu

Adverb -bhāvasamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria