Declension table of ?bhāvasamanvita

Deva

NeuterSingularDualPlural
Nominativebhāvasamanvitam bhāvasamanvite bhāvasamanvitāni
Vocativebhāvasamanvita bhāvasamanvite bhāvasamanvitāni
Accusativebhāvasamanvitam bhāvasamanvite bhāvasamanvitāni
Instrumentalbhāvasamanvitena bhāvasamanvitābhyām bhāvasamanvitaiḥ
Dativebhāvasamanvitāya bhāvasamanvitābhyām bhāvasamanvitebhyaḥ
Ablativebhāvasamanvitāt bhāvasamanvitābhyām bhāvasamanvitebhyaḥ
Genitivebhāvasamanvitasya bhāvasamanvitayoḥ bhāvasamanvitānām
Locativebhāvasamanvite bhāvasamanvitayoḥ bhāvasamanviteṣu

Compound bhāvasamanvita -

Adverb -bhāvasamanvitam -bhāvasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria