Declension table of ?bhāvasaṃśuddhi

Deva

FeminineSingularDualPlural
Nominativebhāvasaṃśuddhiḥ bhāvasaṃśuddhī bhāvasaṃśuddhayaḥ
Vocativebhāvasaṃśuddhe bhāvasaṃśuddhī bhāvasaṃśuddhayaḥ
Accusativebhāvasaṃśuddhim bhāvasaṃśuddhī bhāvasaṃśuddhīḥ
Instrumentalbhāvasaṃśuddhyā bhāvasaṃśuddhibhyām bhāvasaṃśuddhibhiḥ
Dativebhāvasaṃśuddhyai bhāvasaṃśuddhaye bhāvasaṃśuddhibhyām bhāvasaṃśuddhibhyaḥ
Ablativebhāvasaṃśuddhyāḥ bhāvasaṃśuddheḥ bhāvasaṃśuddhibhyām bhāvasaṃśuddhibhyaḥ
Genitivebhāvasaṃśuddhyāḥ bhāvasaṃśuddheḥ bhāvasaṃśuddhyoḥ bhāvasaṃśuddhīnām
Locativebhāvasaṃśuddhyām bhāvasaṃśuddhau bhāvasaṃśuddhyoḥ bhāvasaṃśuddhiṣu

Compound bhāvasaṃśuddhi -

Adverb -bhāvasaṃśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria