Declension table of ?bhāvanāyukta

Deva

MasculineSingularDualPlural
Nominativebhāvanāyuktaḥ bhāvanāyuktau bhāvanāyuktāḥ
Vocativebhāvanāyukta bhāvanāyuktau bhāvanāyuktāḥ
Accusativebhāvanāyuktam bhāvanāyuktau bhāvanāyuktān
Instrumentalbhāvanāyuktena bhāvanāyuktābhyām bhāvanāyuktaiḥ bhāvanāyuktebhiḥ
Dativebhāvanāyuktāya bhāvanāyuktābhyām bhāvanāyuktebhyaḥ
Ablativebhāvanāyuktāt bhāvanāyuktābhyām bhāvanāyuktebhyaḥ
Genitivebhāvanāyuktasya bhāvanāyuktayoḥ bhāvanāyuktānām
Locativebhāvanāyukte bhāvanāyuktayoḥ bhāvanāyukteṣu

Compound bhāvanāyukta -

Adverb -bhāvanāyuktam -bhāvanāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria