Declension table of ?bhāvanāvicāra

Deva

MasculineSingularDualPlural
Nominativebhāvanāvicāraḥ bhāvanāvicārau bhāvanāvicārāḥ
Vocativebhāvanāvicāra bhāvanāvicārau bhāvanāvicārāḥ
Accusativebhāvanāvicāram bhāvanāvicārau bhāvanāvicārān
Instrumentalbhāvanāvicāreṇa bhāvanāvicārābhyām bhāvanāvicāraiḥ bhāvanāvicārebhiḥ
Dativebhāvanāvicārāya bhāvanāvicārābhyām bhāvanāvicārebhyaḥ
Ablativebhāvanāvicārāt bhāvanāvicārābhyām bhāvanāvicārebhyaḥ
Genitivebhāvanāvicārasya bhāvanāvicārayoḥ bhāvanāvicārāṇām
Locativebhāvanāvicāre bhāvanāvicārayoḥ bhāvanāvicāreṣu

Compound bhāvanāvicāra -

Adverb -bhāvanāvicāram -bhāvanāvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria