Declension table of bhāvanāmaya

Deva

MasculineSingularDualPlural
Nominativebhāvanāmayaḥ bhāvanāmayau bhāvanāmayāḥ
Vocativebhāvanāmaya bhāvanāmayau bhāvanāmayāḥ
Accusativebhāvanāmayam bhāvanāmayau bhāvanāmayān
Instrumentalbhāvanāmayena bhāvanāmayābhyām bhāvanāmayaiḥ bhāvanāmayebhiḥ
Dativebhāvanāmayāya bhāvanāmayābhyām bhāvanāmayebhyaḥ
Ablativebhāvanāmayāt bhāvanāmayābhyām bhāvanāmayebhyaḥ
Genitivebhāvanāmayasya bhāvanāmayayoḥ bhāvanāmayānām
Locativebhāvanāmaye bhāvanāmayayoḥ bhāvanāmayeṣu

Compound bhāvanāmaya -

Adverb -bhāvanāmayam -bhāvanāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria