Declension table of ?bhāvakartṛka

Deva

NeuterSingularDualPlural
Nominativebhāvakartṛkam bhāvakartṛke bhāvakartṛkāṇi
Vocativebhāvakartṛka bhāvakartṛke bhāvakartṛkāṇi
Accusativebhāvakartṛkam bhāvakartṛke bhāvakartṛkāṇi
Instrumentalbhāvakartṛkeṇa bhāvakartṛkābhyām bhāvakartṛkaiḥ
Dativebhāvakartṛkāya bhāvakartṛkābhyām bhāvakartṛkebhyaḥ
Ablativebhāvakartṛkāt bhāvakartṛkābhyām bhāvakartṛkebhyaḥ
Genitivebhāvakartṛkasya bhāvakartṛkayoḥ bhāvakartṛkāṇām
Locativebhāvakartṛke bhāvakartṛkayoḥ bhāvakartṛkeṣu

Compound bhāvakartṛka -

Adverb -bhāvakartṛkam -bhāvakartṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria