Declension table of ?bhāvakarman

Deva

NeuterSingularDualPlural
Nominativebhāvakarma bhāvakarmaṇī bhāvakarmāṇi
Vocativebhāvakarman bhāvakarma bhāvakarmaṇī bhāvakarmāṇi
Accusativebhāvakarma bhāvakarmaṇī bhāvakarmāṇi
Instrumentalbhāvakarmaṇā bhāvakarmabhyām bhāvakarmabhiḥ
Dativebhāvakarmaṇe bhāvakarmabhyām bhāvakarmabhyaḥ
Ablativebhāvakarmaṇaḥ bhāvakarmabhyām bhāvakarmabhyaḥ
Genitivebhāvakarmaṇaḥ bhāvakarmaṇoḥ bhāvakarmaṇām
Locativebhāvakarmaṇi bhāvakarmaṇoḥ bhāvakarmasu

Compound bhāvakarma -

Adverb -bhāvakarma -bhāvakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria