Declension table of ?bhāvajña

Deva

NeuterSingularDualPlural
Nominativebhāvajñam bhāvajñe bhāvajñāni
Vocativebhāvajña bhāvajñe bhāvajñāni
Accusativebhāvajñam bhāvajñe bhāvajñāni
Instrumentalbhāvajñena bhāvajñābhyām bhāvajñaiḥ
Dativebhāvajñāya bhāvajñābhyām bhāvajñebhyaḥ
Ablativebhāvajñāt bhāvajñābhyām bhāvajñebhyaḥ
Genitivebhāvajñasya bhāvajñayoḥ bhāvajñānām
Locativebhāvajñe bhāvajñayoḥ bhāvajñeṣu

Compound bhāvajña -

Adverb -bhāvajñam -bhāvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria