Declension table of ?bhāvagrāhinī

Deva

FeminineSingularDualPlural
Nominativebhāvagrāhinī bhāvagrāhinyau bhāvagrāhinyaḥ
Vocativebhāvagrāhini bhāvagrāhinyau bhāvagrāhinyaḥ
Accusativebhāvagrāhinīm bhāvagrāhinyau bhāvagrāhinīḥ
Instrumentalbhāvagrāhinyā bhāvagrāhinībhyām bhāvagrāhinībhiḥ
Dativebhāvagrāhinyai bhāvagrāhinībhyām bhāvagrāhinībhyaḥ
Ablativebhāvagrāhinyāḥ bhāvagrāhinībhyām bhāvagrāhinībhyaḥ
Genitivebhāvagrāhinyāḥ bhāvagrāhinyoḥ bhāvagrāhinīnām
Locativebhāvagrāhinyām bhāvagrāhinyoḥ bhāvagrāhinīṣu

Compound bhāvagrāhini - bhāvagrāhinī -

Adverb -bhāvagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria