Declension table of ?bhāvabodha

Deva

MasculineSingularDualPlural
Nominativebhāvabodhaḥ bhāvabodhau bhāvabodhāḥ
Vocativebhāvabodha bhāvabodhau bhāvabodhāḥ
Accusativebhāvabodham bhāvabodhau bhāvabodhān
Instrumentalbhāvabodhena bhāvabodhābhyām bhāvabodhaiḥ bhāvabodhebhiḥ
Dativebhāvabodhāya bhāvabodhābhyām bhāvabodhebhyaḥ
Ablativebhāvabodhāt bhāvabodhābhyām bhāvabodhebhyaḥ
Genitivebhāvabodhasya bhāvabodhayoḥ bhāvabodhānām
Locativebhāvabodhe bhāvabodhayoḥ bhāvabodheṣu

Compound bhāvabodha -

Adverb -bhāvabodham -bhāvabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria