Declension table of ?bhāvabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebhāvabhaṭṭaḥ bhāvabhaṭṭau bhāvabhaṭṭāḥ
Vocativebhāvabhaṭṭa bhāvabhaṭṭau bhāvabhaṭṭāḥ
Accusativebhāvabhaṭṭam bhāvabhaṭṭau bhāvabhaṭṭān
Instrumentalbhāvabhaṭṭena bhāvabhaṭṭābhyām bhāvabhaṭṭaiḥ bhāvabhaṭṭebhiḥ
Dativebhāvabhaṭṭāya bhāvabhaṭṭābhyām bhāvabhaṭṭebhyaḥ
Ablativebhāvabhaṭṭāt bhāvabhaṭṭābhyām bhāvabhaṭṭebhyaḥ
Genitivebhāvabhaṭṭasya bhāvabhaṭṭayoḥ bhāvabhaṭṭānām
Locativebhāvabhaṭṭe bhāvabhaṭṭayoḥ bhāvabhaṭṭeṣu

Compound bhāvabhaṭṭa -

Adverb -bhāvabhaṭṭam -bhāvabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria