Declension table of ?bhāvārthacaraṇa

Deva

MasculineSingularDualPlural
Nominativebhāvārthacaraṇaḥ bhāvārthacaraṇau bhāvārthacaraṇāḥ
Vocativebhāvārthacaraṇa bhāvārthacaraṇau bhāvārthacaraṇāḥ
Accusativebhāvārthacaraṇam bhāvārthacaraṇau bhāvārthacaraṇān
Instrumentalbhāvārthacaraṇena bhāvārthacaraṇābhyām bhāvārthacaraṇaiḥ bhāvārthacaraṇebhiḥ
Dativebhāvārthacaraṇāya bhāvārthacaraṇābhyām bhāvārthacaraṇebhyaḥ
Ablativebhāvārthacaraṇāt bhāvārthacaraṇābhyām bhāvārthacaraṇebhyaḥ
Genitivebhāvārthacaraṇasya bhāvārthacaraṇayoḥ bhāvārthacaraṇānām
Locativebhāvārthacaraṇe bhāvārthacaraṇayoḥ bhāvārthacaraṇeṣu

Compound bhāvārthacaraṇa -

Adverb -bhāvārthacaraṇam -bhāvārthacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria