Declension table of ?bhāvānuga

Deva

NeuterSingularDualPlural
Nominativebhāvānugam bhāvānuge bhāvānugāni
Vocativebhāvānuga bhāvānuge bhāvānugāni
Accusativebhāvānugam bhāvānuge bhāvānugāni
Instrumentalbhāvānugena bhāvānugābhyām bhāvānugaiḥ
Dativebhāvānugāya bhāvānugābhyām bhāvānugebhyaḥ
Ablativebhāvānugāt bhāvānugābhyām bhāvānugebhyaḥ
Genitivebhāvānugasya bhāvānugayoḥ bhāvānugānām
Locativebhāvānuge bhāvānugayoḥ bhāvānugeṣu

Compound bhāvānuga -

Adverb -bhāvānugam -bhāvānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria