Declension table of ?bhāvānuga

Deva

MasculineSingularDualPlural
Nominativebhāvānugaḥ bhāvānugau bhāvānugāḥ
Vocativebhāvānuga bhāvānugau bhāvānugāḥ
Accusativebhāvānugam bhāvānugau bhāvānugān
Instrumentalbhāvānugena bhāvānugābhyām bhāvānugaiḥ bhāvānugebhiḥ
Dativebhāvānugāya bhāvānugābhyām bhāvānugebhyaḥ
Ablativebhāvānugāt bhāvānugābhyām bhāvānugebhyaḥ
Genitivebhāvānugasya bhāvānugayoḥ bhāvānugānām
Locativebhāvānuge bhāvānugayoḥ bhāvānugeṣu

Compound bhāvānuga -

Adverb -bhāvānugam -bhāvānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria