Declension table of ?bhāvādvaita

Deva

NeuterSingularDualPlural
Nominativebhāvādvaitam bhāvādvaite bhāvādvaitāni
Vocativebhāvādvaita bhāvādvaite bhāvādvaitāni
Accusativebhāvādvaitam bhāvādvaite bhāvādvaitāni
Instrumentalbhāvādvaitena bhāvādvaitābhyām bhāvādvaitaiḥ
Dativebhāvādvaitāya bhāvādvaitābhyām bhāvādvaitebhyaḥ
Ablativebhāvādvaitāt bhāvādvaitābhyām bhāvādvaitebhyaḥ
Genitivebhāvādvaitasya bhāvādvaitayoḥ bhāvādvaitānām
Locativebhāvādvaite bhāvādvaitayoḥ bhāvādvaiteṣu

Compound bhāvādvaita -

Adverb -bhāvādvaitam -bhāvādvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria