Declension table of ?bhāvādiprābhṛta

Deva

NeuterSingularDualPlural
Nominativebhāvādiprābhṛtam bhāvādiprābhṛte bhāvādiprābhṛtāni
Vocativebhāvādiprābhṛta bhāvādiprābhṛte bhāvādiprābhṛtāni
Accusativebhāvādiprābhṛtam bhāvādiprābhṛte bhāvādiprābhṛtāni
Instrumentalbhāvādiprābhṛtena bhāvādiprābhṛtābhyām bhāvādiprābhṛtaiḥ
Dativebhāvādiprābhṛtāya bhāvādiprābhṛtābhyām bhāvādiprābhṛtebhyaḥ
Ablativebhāvādiprābhṛtāt bhāvādiprābhṛtābhyām bhāvādiprābhṛtebhyaḥ
Genitivebhāvādiprābhṛtasya bhāvādiprābhṛtayoḥ bhāvādiprābhṛtānām
Locativebhāvādiprābhṛte bhāvādiprābhṛtayoḥ bhāvādiprābhṛteṣu

Compound bhāvādiprābhṛta -

Adverb -bhāvādiprābhṛtam -bhāvādiprābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria