Declension table of ?bhāvādhyāya

Deva

MasculineSingularDualPlural
Nominativebhāvādhyāyaḥ bhāvādhyāyau bhāvādhyāyāḥ
Vocativebhāvādhyāya bhāvādhyāyau bhāvādhyāyāḥ
Accusativebhāvādhyāyam bhāvādhyāyau bhāvādhyāyān
Instrumentalbhāvādhyāyena bhāvādhyāyābhyām bhāvādhyāyaiḥ bhāvādhyāyebhiḥ
Dativebhāvādhyāyāya bhāvādhyāyābhyām bhāvādhyāyebhyaḥ
Ablativebhāvādhyāyāt bhāvādhyāyābhyām bhāvādhyāyebhyaḥ
Genitivebhāvādhyāyasya bhāvādhyāyayoḥ bhāvādhyāyānām
Locativebhāvādhyāye bhāvādhyāyayoḥ bhāvādhyāyeṣu

Compound bhāvādhyāya -

Adverb -bhāvādhyāyam -bhāvādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria