Declension table of ?bhāvaṅgama

Deva

MasculineSingularDualPlural
Nominativebhāvaṅgamaḥ bhāvaṅgamau bhāvaṅgamāḥ
Vocativebhāvaṅgama bhāvaṅgamau bhāvaṅgamāḥ
Accusativebhāvaṅgamam bhāvaṅgamau bhāvaṅgamān
Instrumentalbhāvaṅgamena bhāvaṅgamābhyām bhāvaṅgamaiḥ bhāvaṅgamebhiḥ
Dativebhāvaṅgamāya bhāvaṅgamābhyām bhāvaṅgamebhyaḥ
Ablativebhāvaṅgamāt bhāvaṅgamābhyām bhāvaṅgamebhyaḥ
Genitivebhāvaṅgamasya bhāvaṅgamayoḥ bhāvaṅgamānām
Locativebhāvaṅgame bhāvaṅgamayoḥ bhāvaṅgameṣu

Compound bhāvaṅgama -

Adverb -bhāvaṅgamam -bhāvaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria