Declension table of ?bhāsya

Deva

NeuterSingularDualPlural
Nominativebhāsyam bhāsye bhāsyāni
Vocativebhāsya bhāsye bhāsyāni
Accusativebhāsyam bhāsye bhāsyāni
Instrumentalbhāsyena bhāsyābhyām bhāsyaiḥ
Dativebhāsyāya bhāsyābhyām bhāsyebhyaḥ
Ablativebhāsyāt bhāsyābhyām bhāsyebhyaḥ
Genitivebhāsyasya bhāsyayoḥ bhāsyānām
Locativebhāsye bhāsyayoḥ bhāsyeṣu

Compound bhāsya -

Adverb -bhāsyam -bhāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria