Declension table of ?bhāsurapuṣpā

Deva

FeminineSingularDualPlural
Nominativebhāsurapuṣpā bhāsurapuṣpe bhāsurapuṣpāḥ
Vocativebhāsurapuṣpe bhāsurapuṣpe bhāsurapuṣpāḥ
Accusativebhāsurapuṣpām bhāsurapuṣpe bhāsurapuṣpāḥ
Instrumentalbhāsurapuṣpayā bhāsurapuṣpābhyām bhāsurapuṣpābhiḥ
Dativebhāsurapuṣpāyai bhāsurapuṣpābhyām bhāsurapuṣpābhyaḥ
Ablativebhāsurapuṣpāyāḥ bhāsurapuṣpābhyām bhāsurapuṣpābhyaḥ
Genitivebhāsurapuṣpāyāḥ bhāsurapuṣpayoḥ bhāsurapuṣpāṇām
Locativebhāsurapuṣpāyām bhāsurapuṣpayoḥ bhāsurapuṣpāsu

Adverb -bhāsurapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria