Declension table of ?bhāskarastotra

Deva

NeuterSingularDualPlural
Nominativebhāskarastotram bhāskarastotre bhāskarastotrāṇi
Vocativebhāskarastotra bhāskarastotre bhāskarastotrāṇi
Accusativebhāskarastotram bhāskarastotre bhāskarastotrāṇi
Instrumentalbhāskarastotreṇa bhāskarastotrābhyām bhāskarastotraiḥ
Dativebhāskarastotrāya bhāskarastotrābhyām bhāskarastotrebhyaḥ
Ablativebhāskarastotrāt bhāskarastotrābhyām bhāskarastotrebhyaḥ
Genitivebhāskarastotrasya bhāskarastotrayoḥ bhāskarastotrāṇām
Locativebhāskarastotre bhāskarastotrayoḥ bhāskarastotreṣu

Compound bhāskarastotra -

Adverb -bhāskarastotram -bhāskarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria