Declension table of ?bhāskarasaptamī

Deva

FeminineSingularDualPlural
Nominativebhāskarasaptamī bhāskarasaptamyau bhāskarasaptamyaḥ
Vocativebhāskarasaptami bhāskarasaptamyau bhāskarasaptamyaḥ
Accusativebhāskarasaptamīm bhāskarasaptamyau bhāskarasaptamīḥ
Instrumentalbhāskarasaptamyā bhāskarasaptamībhyām bhāskarasaptamībhiḥ
Dativebhāskarasaptamyai bhāskarasaptamībhyām bhāskarasaptamībhyaḥ
Ablativebhāskarasaptamyāḥ bhāskarasaptamībhyām bhāskarasaptamībhyaḥ
Genitivebhāskarasaptamyāḥ bhāskarasaptamyoḥ bhāskarasaptamīnām
Locativebhāskarasaptamyām bhāskarasaptamyoḥ bhāskarasaptamīṣu

Compound bhāskarasaptami - bhāskarasaptamī -

Adverb -bhāskarasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria