Declension table of ?bhāsavilāsasaṃvāda

Deva

MasculineSingularDualPlural
Nominativebhāsavilāsasaṃvādaḥ bhāsavilāsasaṃvādau bhāsavilāsasaṃvādāḥ
Vocativebhāsavilāsasaṃvāda bhāsavilāsasaṃvādau bhāsavilāsasaṃvādāḥ
Accusativebhāsavilāsasaṃvādam bhāsavilāsasaṃvādau bhāsavilāsasaṃvādān
Instrumentalbhāsavilāsasaṃvādena bhāsavilāsasaṃvādābhyām bhāsavilāsasaṃvādaiḥ bhāsavilāsasaṃvādebhiḥ
Dativebhāsavilāsasaṃvādāya bhāsavilāsasaṃvādābhyām bhāsavilāsasaṃvādebhyaḥ
Ablativebhāsavilāsasaṃvādāt bhāsavilāsasaṃvādābhyām bhāsavilāsasaṃvādebhyaḥ
Genitivebhāsavilāsasaṃvādasya bhāsavilāsasaṃvādayoḥ bhāsavilāsasaṃvādānām
Locativebhāsavilāsasaṃvāde bhāsavilāsasaṃvādayoḥ bhāsavilāsasaṃvādeṣu

Compound bhāsavilāsasaṃvāda -

Adverb -bhāsavilāsasaṃvādam -bhāsavilāsasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria