Declension table of ?bhāsantā

Deva

FeminineSingularDualPlural
Nominativebhāsantā bhāsante bhāsantāḥ
Vocativebhāsante bhāsante bhāsantāḥ
Accusativebhāsantām bhāsante bhāsantāḥ
Instrumentalbhāsantayā bhāsantābhyām bhāsantābhiḥ
Dativebhāsantāyai bhāsantābhyām bhāsantābhyaḥ
Ablativebhāsantāyāḥ bhāsantābhyām bhāsantābhyaḥ
Genitivebhāsantāyāḥ bhāsantayoḥ bhāsantānām
Locativebhāsantāyām bhāsantayoḥ bhāsantāsu

Adverb -bhāsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria