Declension table of ?bhāsanta

Deva

MasculineSingularDualPlural
Nominativebhāsantaḥ bhāsantau bhāsantāḥ
Vocativebhāsanta bhāsantau bhāsantāḥ
Accusativebhāsantam bhāsantau bhāsantān
Instrumentalbhāsantena bhāsantābhyām bhāsantaiḥ bhāsantebhiḥ
Dativebhāsantāya bhāsantābhyām bhāsantebhyaḥ
Ablativebhāsantāt bhāsantābhyām bhāsantebhyaḥ
Genitivebhāsantasya bhāsantayoḥ bhāsantānām
Locativebhāsante bhāsantayoḥ bhāsanteṣu

Compound bhāsanta -

Adverb -bhāsantam -bhāsantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria