Declension table of ?bhāsaka

Deva

MasculineSingularDualPlural
Nominativebhāsakaḥ bhāsakau bhāsakāḥ
Vocativebhāsaka bhāsakau bhāsakāḥ
Accusativebhāsakam bhāsakau bhāsakān
Instrumentalbhāsakena bhāsakābhyām bhāsakaiḥ bhāsakebhiḥ
Dativebhāsakāya bhāsakābhyām bhāsakebhyaḥ
Ablativebhāsakāt bhāsakābhyām bhāsakebhyaḥ
Genitivebhāsakasya bhāsakayoḥ bhāsakānām
Locativebhāsake bhāsakayoḥ bhāsakeṣu

Compound bhāsaka -

Adverb -bhāsakam -bhāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria