Declension table of ?bhāryāvatā

Deva

FeminineSingularDualPlural
Nominativebhāryāvatā bhāryāvate bhāryāvatāḥ
Vocativebhāryāvate bhāryāvate bhāryāvatāḥ
Accusativebhāryāvatām bhāryāvate bhāryāvatāḥ
Instrumentalbhāryāvatayā bhāryāvatābhyām bhāryāvatābhiḥ
Dativebhāryāvatāyai bhāryāvatābhyām bhāryāvatābhyaḥ
Ablativebhāryāvatāyāḥ bhāryāvatābhyām bhāryāvatābhyaḥ
Genitivebhāryāvatāyāḥ bhāryāvatayoḥ bhāryāvatānām
Locativebhāryāvatāyām bhāryāvatayoḥ bhāryāvatāsu

Adverb -bhāryāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria