Declension table of ?bhāryāṭa

Deva

NeuterSingularDualPlural
Nominativebhāryāṭam bhāryāṭe bhāryāṭāni
Vocativebhāryāṭa bhāryāṭe bhāryāṭāni
Accusativebhāryāṭam bhāryāṭe bhāryāṭāni
Instrumentalbhāryāṭena bhāryāṭābhyām bhāryāṭaiḥ
Dativebhāryāṭāya bhāryāṭābhyām bhāryāṭebhyaḥ
Ablativebhāryāṭāt bhāryāṭābhyām bhāryāṭebhyaḥ
Genitivebhāryāṭasya bhāryāṭayoḥ bhāryāṭānām
Locativebhāryāṭe bhāryāṭayoḥ bhāryāṭeṣu

Compound bhāryāṭa -

Adverb -bhāryāṭam -bhāryāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria