Declension table of ?bhārujika

Deva

NeuterSingularDualPlural
Nominativebhārujikam bhārujike bhārujikāni
Vocativebhārujika bhārujike bhārujikāni
Accusativebhārujikam bhārujike bhārujikāni
Instrumentalbhārujikena bhārujikābhyām bhārujikaiḥ
Dativebhārujikāya bhārujikābhyām bhārujikebhyaḥ
Ablativebhārujikāt bhārujikābhyām bhārujikebhyaḥ
Genitivebhārujikasya bhārujikayoḥ bhārujikānām
Locativebhārujike bhārujikayoḥ bhārujikeṣu

Compound bhārujika -

Adverb -bhārujikam -bhārujikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria