Declension table of ?bhārgavopapurāṇa

Deva

NeuterSingularDualPlural
Nominativebhārgavopapurāṇam bhārgavopapurāṇe bhārgavopapurāṇāni
Vocativebhārgavopapurāṇa bhārgavopapurāṇe bhārgavopapurāṇāni
Accusativebhārgavopapurāṇam bhārgavopapurāṇe bhārgavopapurāṇāni
Instrumentalbhārgavopapurāṇena bhārgavopapurāṇābhyām bhārgavopapurāṇaiḥ
Dativebhārgavopapurāṇāya bhārgavopapurāṇābhyām bhārgavopapurāṇebhyaḥ
Ablativebhārgavopapurāṇāt bhārgavopapurāṇābhyām bhārgavopapurāṇebhyaḥ
Genitivebhārgavopapurāṇasya bhārgavopapurāṇayoḥ bhārgavopapurāṇānām
Locativebhārgavopapurāṇe bhārgavopapurāṇayoḥ bhārgavopapurāṇeṣu

Compound bhārgavopapurāṇa -

Adverb -bhārgavopapurāṇam -bhārgavopapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria