Declension table of ?bhārgavasarvasva

Deva

NeuterSingularDualPlural
Nominativebhārgavasarvasvam bhārgavasarvasve bhārgavasarvasvāni
Vocativebhārgavasarvasva bhārgavasarvasve bhārgavasarvasvāni
Accusativebhārgavasarvasvam bhārgavasarvasve bhārgavasarvasvāni
Instrumentalbhārgavasarvasvena bhārgavasarvasvābhyām bhārgavasarvasvaiḥ
Dativebhārgavasarvasvāya bhārgavasarvasvābhyām bhārgavasarvasvebhyaḥ
Ablativebhārgavasarvasvāt bhārgavasarvasvābhyām bhārgavasarvasvebhyaḥ
Genitivebhārgavasarvasvasya bhārgavasarvasvayoḥ bhārgavasarvasvānām
Locativebhārgavasarvasve bhārgavasarvasvayoḥ bhārgavasarvasveṣu

Compound bhārgavasarvasva -

Adverb -bhārgavasarvasvam -bhārgavasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria