Declension table of ?bhārgabhūmi

Deva

MasculineSingularDualPlural
Nominativebhārgabhūmiḥ bhārgabhūmī bhārgabhūmayaḥ
Vocativebhārgabhūme bhārgabhūmī bhārgabhūmayaḥ
Accusativebhārgabhūmim bhārgabhūmī bhārgabhūmīn
Instrumentalbhārgabhūmiṇā bhārgabhūmibhyām bhārgabhūmibhiḥ
Dativebhārgabhūmaye bhārgabhūmibhyām bhārgabhūmibhyaḥ
Ablativebhārgabhūmeḥ bhārgabhūmibhyām bhārgabhūmibhyaḥ
Genitivebhārgabhūmeḥ bhārgabhūmyoḥ bhārgabhūmīṇām
Locativebhārgabhūmau bhārgabhūmyoḥ bhārgabhūmiṣu

Compound bhārgabhūmi -

Adverb -bhārgabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria