Declension table of ?bhāraśṛṅga

Deva

MasculineSingularDualPlural
Nominativebhāraśṛṅgaḥ bhāraśṛṅgau bhāraśṛṅgāḥ
Vocativebhāraśṛṅga bhāraśṛṅgau bhāraśṛṅgāḥ
Accusativebhāraśṛṅgam bhāraśṛṅgau bhāraśṛṅgān
Instrumentalbhāraśṛṅgeṇa bhāraśṛṅgābhyām bhāraśṛṅgaiḥ bhāraśṛṅgebhiḥ
Dativebhāraśṛṅgāya bhāraśṛṅgābhyām bhāraśṛṅgebhyaḥ
Ablativebhāraśṛṅgāt bhāraśṛṅgābhyām bhāraśṛṅgebhyaḥ
Genitivebhāraśṛṅgasya bhāraśṛṅgayoḥ bhāraśṛṅgāṇām
Locativebhāraśṛṅge bhāraśṛṅgayoḥ bhāraśṛṅgeṣu

Compound bhāraśṛṅga -

Adverb -bhāraśṛṅgam -bhāraśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria