Declension table of ?bhārayaṣṭi

Deva

FeminineSingularDualPlural
Nominativebhārayaṣṭiḥ bhārayaṣṭī bhārayaṣṭayaḥ
Vocativebhārayaṣṭe bhārayaṣṭī bhārayaṣṭayaḥ
Accusativebhārayaṣṭim bhārayaṣṭī bhārayaṣṭīḥ
Instrumentalbhārayaṣṭyā bhārayaṣṭibhyām bhārayaṣṭibhiḥ
Dativebhārayaṣṭyai bhārayaṣṭaye bhārayaṣṭibhyām bhārayaṣṭibhyaḥ
Ablativebhārayaṣṭyāḥ bhārayaṣṭeḥ bhārayaṣṭibhyām bhārayaṣṭibhyaḥ
Genitivebhārayaṣṭyāḥ bhārayaṣṭeḥ bhārayaṣṭyoḥ bhārayaṣṭīnām
Locativebhārayaṣṭyām bhārayaṣṭau bhārayaṣṭyoḥ bhārayaṣṭiṣu

Compound bhārayaṣṭi -

Adverb -bhārayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria