Declension table of ?bhāravattva

Deva

NeuterSingularDualPlural
Nominativebhāravattvam bhāravattve bhāravattvāni
Vocativebhāravattva bhāravattve bhāravattvāni
Accusativebhāravattvam bhāravattve bhāravattvāni
Instrumentalbhāravattvena bhāravattvābhyām bhāravattvaiḥ
Dativebhāravattvāya bhāravattvābhyām bhāravattvebhyaḥ
Ablativebhāravattvāt bhāravattvābhyām bhāravattvebhyaḥ
Genitivebhāravattvasya bhāravattvayoḥ bhāravattvānām
Locativebhāravattve bhāravattvayoḥ bhāravattveṣu

Compound bhāravattva -

Adverb -bhāravattvam -bhāravattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria