Declension table of ?bhāravaha

Deva

MasculineSingularDualPlural
Nominativebhāravahaḥ bhāravahau bhāravahāḥ
Vocativebhāravaha bhāravahau bhāravahāḥ
Accusativebhāravaham bhāravahau bhāravahān
Instrumentalbhāravaheṇa bhāravahābhyām bhāravahaiḥ bhāravahebhiḥ
Dativebhāravahāya bhāravahābhyām bhāravahebhyaḥ
Ablativebhāravahāt bhāravahābhyām bhāravahebhyaḥ
Genitivebhāravahasya bhāravahayoḥ bhāravahāṇām
Locativebhāravahe bhāravahayoḥ bhāravaheṣu

Compound bhāravaha -

Adverb -bhāravaham -bhāravahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria