Declension table of ?bhāravāhinī

Deva

FeminineSingularDualPlural
Nominativebhāravāhinī bhāravāhinyau bhāravāhinyaḥ
Vocativebhāravāhini bhāravāhinyau bhāravāhinyaḥ
Accusativebhāravāhinīm bhāravāhinyau bhāravāhinīḥ
Instrumentalbhāravāhinyā bhāravāhinībhyām bhāravāhinībhiḥ
Dativebhāravāhinyai bhāravāhinībhyām bhāravāhinībhyaḥ
Ablativebhāravāhinyāḥ bhāravāhinībhyām bhāravāhinībhyaḥ
Genitivebhāravāhinyāḥ bhāravāhinyoḥ bhāravāhinīnām
Locativebhāravāhinyām bhāravāhinyoḥ bhāravāhinīṣu

Compound bhāravāhini - bhāravāhinī -

Adverb -bhāravāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria