Declension table of ?bhāravāhika

Deva

NeuterSingularDualPlural
Nominativebhāravāhikam bhāravāhike bhāravāhikāṇi
Vocativebhāravāhika bhāravāhike bhāravāhikāṇi
Accusativebhāravāhikam bhāravāhike bhāravāhikāṇi
Instrumentalbhāravāhikeṇa bhāravāhikābhyām bhāravāhikaiḥ
Dativebhāravāhikāya bhāravāhikābhyām bhāravāhikebhyaḥ
Ablativebhāravāhikāt bhāravāhikābhyām bhāravāhikebhyaḥ
Genitivebhāravāhikasya bhāravāhikayoḥ bhāravāhikāṇām
Locativebhāravāhike bhāravāhikayoḥ bhāravāhikeṣu

Compound bhāravāhika -

Adverb -bhāravāhikam -bhāravāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria