Declension table of ?bhāravāhaka

Deva

MasculineSingularDualPlural
Nominativebhāravāhakaḥ bhāravāhakau bhāravāhakāḥ
Vocativebhāravāhaka bhāravāhakau bhāravāhakāḥ
Accusativebhāravāhakam bhāravāhakau bhāravāhakān
Instrumentalbhāravāhakeṇa bhāravāhakābhyām bhāravāhakaiḥ bhāravāhakebhiḥ
Dativebhāravāhakāya bhāravāhakābhyām bhāravāhakebhyaḥ
Ablativebhāravāhakāt bhāravāhakābhyām bhāravāhakebhyaḥ
Genitivebhāravāhakasya bhāravāhakayoḥ bhāravāhakāṇām
Locativebhāravāhake bhāravāhakayoḥ bhāravāhakeṣu

Compound bhāravāhaka -

Adverb -bhāravāhakam -bhāravāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria