Declension table of ?bhāratasūtra

Deva

NeuterSingularDualPlural
Nominativebhāratasūtram bhāratasūtre bhāratasūtrāṇi
Vocativebhāratasūtra bhāratasūtre bhāratasūtrāṇi
Accusativebhāratasūtram bhāratasūtre bhāratasūtrāṇi
Instrumentalbhāratasūtreṇa bhāratasūtrābhyām bhāratasūtraiḥ
Dativebhāratasūtrāya bhāratasūtrābhyām bhāratasūtrebhyaḥ
Ablativebhāratasūtrāt bhāratasūtrābhyām bhāratasūtrebhyaḥ
Genitivebhāratasūtrasya bhāratasūtrayoḥ bhāratasūtrāṇām
Locativebhāratasūtre bhāratasūtrayoḥ bhāratasūtreṣu

Compound bhāratasūtra -

Adverb -bhāratasūtram -bhāratasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria