Declension table of ?bhārapratyavara

Deva

MasculineSingularDualPlural
Nominativebhārapratyavaraḥ bhārapratyavarau bhārapratyavarāḥ
Vocativebhārapratyavara bhārapratyavarau bhārapratyavarāḥ
Accusativebhārapratyavaram bhārapratyavarau bhārapratyavarān
Instrumentalbhārapratyavareṇa bhārapratyavarābhyām bhārapratyavaraiḥ bhārapratyavarebhiḥ
Dativebhārapratyavarāya bhārapratyavarābhyām bhārapratyavarebhyaḥ
Ablativebhārapratyavarāt bhārapratyavarābhyām bhārapratyavarebhyaḥ
Genitivebhārapratyavarasya bhārapratyavarayoḥ bhārapratyavarāṇām
Locativebhārapratyavare bhārapratyavarayoḥ bhārapratyavareṣu

Compound bhārapratyavara -

Adverb -bhārapratyavaram -bhārapratyavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria