Declension table of ?bhārahārika

Deva

NeuterSingularDualPlural
Nominativebhārahārikam bhārahārike bhārahārikāṇi
Vocativebhārahārika bhārahārike bhārahārikāṇi
Accusativebhārahārikam bhārahārike bhārahārikāṇi
Instrumentalbhārahārikeṇa bhārahārikābhyām bhārahārikaiḥ
Dativebhārahārikāya bhārahārikābhyām bhārahārikebhyaḥ
Ablativebhārahārikāt bhārahārikābhyām bhārahārikebhyaḥ
Genitivebhārahārikasya bhārahārikayoḥ bhārahārikāṇām
Locativebhārahārike bhārahārikayoḥ bhārahārikeṣu

Compound bhārahārika -

Adverb -bhārahārikam -bhārahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria