Declension table of ?bhāraga

Deva

MasculineSingularDualPlural
Nominativebhāragaḥ bhāragau bhāragāḥ
Vocativebhāraga bhāragau bhāragāḥ
Accusativebhāragam bhāragau bhāragān
Instrumentalbhārageṇa bhāragābhyām bhāragaiḥ bhāragebhiḥ
Dativebhāragāya bhāragābhyām bhāragebhyaḥ
Ablativebhāragāt bhāragābhyām bhāragebhyaḥ
Genitivebhāragasya bhāragayoḥ bhāragāṇām
Locativebhārage bhāragayoḥ bhārageṣu

Compound bhāraga -

Adverb -bhāragam -bhāragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria