Declension table of ?bhāradvājaśrāddhakāṇḍavyākhyā

Deva

FeminineSingularDualPlural
Nominativebhāradvājaśrāddhakāṇḍavyākhyā bhāradvājaśrāddhakāṇḍavyākhye bhāradvājaśrāddhakāṇḍavyākhyāḥ
Vocativebhāradvājaśrāddhakāṇḍavyākhye bhāradvājaśrāddhakāṇḍavyākhye bhāradvājaśrāddhakāṇḍavyākhyāḥ
Accusativebhāradvājaśrāddhakāṇḍavyākhyām bhāradvājaśrāddhakāṇḍavyākhye bhāradvājaśrāddhakāṇḍavyākhyāḥ
Instrumentalbhāradvājaśrāddhakāṇḍavyākhyayā bhāradvājaśrāddhakāṇḍavyākhyābhyām bhāradvājaśrāddhakāṇḍavyākhyābhiḥ
Dativebhāradvājaśrāddhakāṇḍavyākhyāyai bhāradvājaśrāddhakāṇḍavyākhyābhyām bhāradvājaśrāddhakāṇḍavyākhyābhyaḥ
Ablativebhāradvājaśrāddhakāṇḍavyākhyāyāḥ bhāradvājaśrāddhakāṇḍavyākhyābhyām bhāradvājaśrāddhakāṇḍavyākhyābhyaḥ
Genitivebhāradvājaśrāddhakāṇḍavyākhyāyāḥ bhāradvājaśrāddhakāṇḍavyākhyayoḥ bhāradvājaśrāddhakāṇḍavyākhyānām
Locativebhāradvājaśrāddhakāṇḍavyākhyāyām bhāradvājaśrāddhakāṇḍavyākhyayoḥ bhāradvājaśrāddhakāṇḍavyākhyāsu

Adverb -bhāradvājaśrāddhakāṇḍavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria