Declension table of bhāradvāja

Deva

NeuterSingularDualPlural
Nominativebhāradvājam bhāradvāje bhāradvājāni
Vocativebhāradvāja bhāradvāje bhāradvājāni
Accusativebhāradvājam bhāradvāje bhāradvājāni
Instrumentalbhāradvājena bhāradvājābhyām bhāradvājaiḥ
Dativebhāradvājāya bhāradvājābhyām bhāradvājebhyaḥ
Ablativebhāradvājāt bhāradvājābhyām bhāradvājebhyaḥ
Genitivebhāradvājasya bhāradvājayoḥ bhāradvājānām
Locativebhāradvāje bhāradvājayoḥ bhāradvājeṣu

Compound bhāradvāja -

Adverb -bhāradvājam -bhāradvājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria