Declension table of bhānuvarman

Deva

MasculineSingularDualPlural
Nominativebhānuvarmā bhānuvarmāṇau bhānuvarmāṇaḥ
Vocativebhānuvarman bhānuvarmāṇau bhānuvarmāṇaḥ
Accusativebhānuvarmāṇam bhānuvarmāṇau bhānuvarmaṇaḥ
Instrumentalbhānuvarmaṇā bhānuvarmabhyām bhānuvarmabhiḥ
Dativebhānuvarmaṇe bhānuvarmabhyām bhānuvarmabhyaḥ
Ablativebhānuvarmaṇaḥ bhānuvarmabhyām bhānuvarmabhyaḥ
Genitivebhānuvarmaṇaḥ bhānuvarmaṇoḥ bhānuvarmaṇām
Locativebhānuvarmaṇi bhānuvarmaṇoḥ bhānuvarmasu

Compound bhānuvarma -

Adverb -bhānuvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria