Declension table of ?bhānutā

Deva

FeminineSingularDualPlural
Nominativebhānutā bhānute bhānutāḥ
Vocativebhānute bhānute bhānutāḥ
Accusativebhānutām bhānute bhānutāḥ
Instrumentalbhānutayā bhānutābhyām bhānutābhiḥ
Dativebhānutāyai bhānutābhyām bhānutābhyaḥ
Ablativebhānutāyāḥ bhānutābhyām bhānutābhyaḥ
Genitivebhānutāyāḥ bhānutayoḥ bhānutānām
Locativebhānutāyām bhānutayoḥ bhānutāsu

Adverb -bhānutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria